Original

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा ॥ ३ ॥

Segmented

पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि शुशुभे स नर-व्याघ्रः गिरिः सूर्य-उदये यथा

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
यथा यथा pos=i