Original

अथावृणोद्दश दिशः शरैरतिरथस्तदा ।किरीटमाली कौन्तेयः शूरः शांतनवस्तथा ॥ २८ ॥

Segmented

अथ आवृणोत् दश दिशः शरैः अतिरथः तदा किरीटमाली कौन्तेयः शूरः शांतनवः तथा

Analysis

Word Lemma Parse
अथ अथ pos=i
आवृणोत् आवृ pos=v,p=3,n=s,l=lan
दश दशन् pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
तदा तदा pos=i
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
तथा तथा pos=i