Original

अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून् ।चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे ॥ २६ ॥

Segmented

अर्जुनो ऽपि शरान् चित्रान् भीष्माय निशितान् बहून् चिक्षेप सु महा-तेजाः तथा भीष्मः च पाण्डवे

Analysis

Word Lemma Parse
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शरान् शर pos=n,g=m,c=2,n=p
चित्रान् चित्र pos=a,g=m,c=2,n=p
भीष्माय भीष्म pos=n,g=m,c=4,n=s
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s