Original

निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे ।समादाय महाबाहुः सज्यं चक्रे महाबलः ।शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनंजये ॥ २५ ॥

Segmented

निमेष-अन्तर-मात्रेण भीष्मो ऽन्यत् कार्मुकम् रणे समादाय महा-बाहुः स ज्यम् चक्रे महा-बलः शरान् च सु बहून् क्रुद्धो मुमोच आशु धनंजये

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
समादाय समादा pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
ज्यम् ज्या pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
मुमोच मुच् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
धनंजये धनंजय pos=n,g=m,c=7,n=s