Original

एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत ।अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् ।चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् ॥ २४ ॥

Segmented

एवम् सर्व-अस्त्र-विद्वस् अस्त्र-युद्धम् अवर्तत अथ जिष्णुः उपावृत्य पृथु-धारेण कार्मुकम् चकर्त भीष्मस्य तदा जातरूप-परिष्कृतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=d
अस्त्र अस्त्र pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
उपावृत्य उपावृत् pos=vi
पृथु पृथु pos=a,comp=y
धारेण धारा pos=n,g=m,c=3,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
तदा तदा pos=i
जातरूप जातरूप pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=2,n=s,f=part