Original

नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान् ।महास्त्राणां संप्रयोगः समरे भीष्मपार्थयोः ॥ २३ ॥

Segmented

न इदम् युक्तम् मनुष्येषु यो ऽयम् संदृश्यते महान् महा-अस्त्रानाम् संप्रयोगः समरे भीष्म-पार्थयोः

Analysis

Word Lemma Parse
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
संदृश्यते संदृश् pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्रानाम् अस्त्र pos=n,g=n,c=6,n=p
संप्रयोगः संप्रयोग pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
भीष्म भीष्म pos=n,comp=y
पार्थयोः पार्थ pos=n,g=m,c=6,n=d