Original

विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा ।साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ॥ २२ ॥

Segmented

विस्मितानि अथ भूतानि तौ दृष्ट्वा संयुगे तदा साधु पार्थ महा-बाहो साधु भीष्मैः इति च ब्रुवन्

Analysis

Word Lemma Parse
विस्मितानि विस्मि pos=va,g=n,c=1,n=p,f=part
अथ अथ pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
तदा तदा pos=i
साधु साधु pos=a,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=1,n=s
भीष्मैः भीष्म pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan