Original

प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् ।कौबेरं वारुणं चैव याम्यं वायव्यमेव च ।प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः ॥ २१ ॥

Segmented

प्राजापत्यम् तथा एव ऐन्द्रम् आग्नेयम् च सु दारुणम् कौबेरम् वारुणम् च एव याम्यम् वायव्यम् एव च प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः

Analysis

Word Lemma Parse
प्राजापत्यम् प्राजापत्य pos=a,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
pos=i
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s
कौबेरम् कौबेर pos=a,g=n,c=2,n=s
वारुणम् वारुण pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
याम्यम् याम्य pos=a,g=n,c=2,n=s
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
प्रयुञ्जानौ प्रयुज् pos=va,g=m,c=1,n=d,f=part
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
समरे समर pos=n,g=n,c=7,n=s
तौ तद् pos=n,g=m,c=1,n=d
विचेरतुः विचर् pos=v,p=3,n=d,l=lit