Original

अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ ।चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ ॥ २० ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य क्रीडतः पुरुष-ऋषभौ चक्षूंषि सर्व-भूतानाम् मोहयन्तौ महा-बलौ

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
क्रीडतः क्रीड् pos=v,p=3,n=d,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
चक्षूंषि चक्षुस् pos=n,g=n,c=2,n=p
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
मोहयन्तौ मोहय् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d