Original

ऋते शांतनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् ।आचार्यप्रवराद्वापि भारद्वाजान्महाबलात् ॥ १९ ॥

Segmented

ऋते शांतनवाद् भीष्मात् कृष्णाद् वा देवकी-सुतात् आचार्य-प्रवरात् वा अपि भारद्वाजात् महा-बलात्

Analysis

Word Lemma Parse
ऋते ऋते pos=i
शांतनवाद् शांतनव pos=n,g=m,c=5,n=s
भीष्मात् भीष्म pos=n,g=m,c=5,n=s
कृष्णाद् कृष्ण pos=n,g=m,c=5,n=s
वा वा pos=i
देवकी देवकी pos=n,comp=y
सुतात् सुत pos=n,g=m,c=5,n=s
आचार्य आचार्य pos=n,comp=y
प्रवरात् प्रवर pos=a,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
भारद्वाजात् भारद्वाज pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बलात् बल pos=n,g=m,c=5,n=s