Original

बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः ।कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ॥ १८ ॥

Segmented

बलवान् तरुणः दक्षः क्षिप्र-कारी च पाण्डवः को ऽन्यः समर्थः पार्थस्य वेगम् धारयितुम् रणे

Analysis

Word Lemma Parse
बलवान् बलवत् pos=a,g=m,c=1,n=s
तरुणः तरुण pos=a,g=m,c=1,n=s
दक्षः दक्ष pos=a,g=m,c=1,n=s
क्षिप्र क्षिप्र pos=a,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
धारयितुम् धारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s