Original

ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन् ।दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत् ॥ १७ ॥

Segmented

ततस् ते कुरवः सर्वे साधु साधु इति च ब्रुवन् दुष्करम् कृतवान् भीष्मो यद् अर्जुनम् अयोधयत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
भीष्मो भीष्म pos=n,g=m,c=1,n=s
यद् यत् pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan