Original

ततस्तानि निकृत्तानि शरजालानि भागशः ।समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति ॥ १५ ॥

Segmented

ततस् तानि निकृत्तानि शर-जालानि भागशः समरे ऽभिव्यशीर्यन्त फल्गुनस्य रथम् प्रति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तानि तद् pos=n,g=n,c=1,n=p
निकृत्तानि निकृत् pos=va,g=n,c=1,n=p,f=part
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
भागशः भागशस् pos=i
समरे समर pos=n,g=n,c=7,n=s
ऽभिव्यशीर्यन्त अभिविशृ pos=v,p=3,n=p,l=lan
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i