Original

स तैः संछादयामास भीष्मं शरशतैः शितैः ।पर्वतं वारिधाराभिश्छादयन्निव तोयदः ॥ १३ ॥

Segmented

स तैः संछादयामास भीष्मम् शर-शतैः शितैः पर्वतम् वारि-धाराभिः छादयन् इव तोयदः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=n,c=3,n=p
संछादयामास संछादय् pos=v,p=3,n=s,l=lit
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
शितैः शा pos=va,g=n,c=3,n=p,f=part
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
छादयन् छादय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s