Original

भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि ।अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ॥ ११ ॥

Segmented

भल्लैः भल्लाः समागम्य भीष्म-पाण्डवयोः युधि अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषि इव हि

Analysis

Word Lemma Parse
भल्लैः भल्ल pos=n,g=m,c=3,n=p
भल्लाः भल्ल pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
भीष्म भीष्म pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
युधि युध् pos=n,g=f,c=7,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
खद्योताः खद्योत pos=n,g=m,c=1,n=p
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
हि हि pos=i