Original

तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम् ।भीष्मस्य सह पार्थेन बलिवासवयोरिव ॥ १० ॥

Segmented

तयोः तत् अभवद् युद्धम् तुमुलम् लोम-हर्षणम् भीष्मस्य सह पार्थेन बलि-वासवयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तत् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
सह सह pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
बलि बलि pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i