Original

वैशंपायन उवाच ।ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान् ।वध्यमानेषु योधेषु धनंजयमुपाद्रवत् ॥ १ ॥

Segmented

वैशंपायन उवाच ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान् वध्यमानेषु योधेषु धनंजयम् उपाद्रवत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
दुराधर्षः दुराधर्ष pos=a,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
वध्यमानेषु वध् pos=va,g=m,c=7,n=p,f=part
योधेषु योध pos=n,g=m,c=7,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan