Original

स रश्मिभिरिवादित्यः प्रतपन्समरे बली ।किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून् ॥ ९ ॥

Segmented

स रश्मिभिः इव आदित्यः प्रतपन् समरे बली किरीटमाली कौन्तेयः सर्वान् प्राच्छादयत् कुरून्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
प्रतपन् प्रतप् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
बली बलिन् pos=a,g=m,c=1,n=s
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्राच्छादयत् प्रच्छादय् pos=v,p=3,n=s,l=lan
कुरून् कुरु pos=n,g=m,c=2,n=p