Original

तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः ।न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत ॥ ७ ॥

Segmented

तथा अवकीर्णस्य हि तैः दिव्यैः अस्त्रैः समन्ततः न तस्य द्वि-अङ्गुलम् अपि विवृतम् समदृश्यत

Analysis

Word Lemma Parse
तथा तथा pos=i
अवकीर्णस्य अवकृ pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
तैः तद् pos=n,g=n,c=3,n=p
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
समन्ततः समन्ततः pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
द्वि द्वि pos=n,comp=y
अङ्गुलम् अङ्गुल pos=n,g=n,c=1,n=s
अपि अपि pos=i
विवृतम् विवृ pos=va,g=n,c=1,n=s,f=part
समदृश्यत संदृश् pos=v,p=3,n=s,l=lan