Original

ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः ।तं महास्त्रैर्महावीर्यं परिवार्य धनंजयम् ॥ ४ ॥

Segmented

ततः कृपः च कर्णः च द्रोणः च रथिनाम् वरः तम् महा-अस्त्रैः महा-वीर्यम् परिवार्य धनंजयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s