Original

तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा ।प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः ॥ ३ ॥

Segmented

तान् प्रकीर्ण-पताकेन रथेन आदित्य-वर्चसा प्रत्युद्ययौ महा-राज समस्तान् वानरध्वजः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
पताकेन पताका pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समस्तान् समस्त pos=a,g=m,c=2,n=p
वानरध्वजः वानरध्वज pos=n,g=m,c=1,n=s