Original

पुनरीयुः सुसंरब्धा धनंजयजिघांसया ।विस्फारयन्तश्चापानि बलवन्ति दृढानि च ॥ २ ॥

Segmented

पुनः ईयुः सु संरब्धाः धनञ्जय-जिघांसया विस्फारय् चापानि बलवन्ति दृढानि च

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
ईयुः pos=v,p=3,n=p,l=lit
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
धनञ्जय धनंजय pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
विस्फारय् विस्फारय् pos=va,g=m,c=1,n=p,f=part
चापानि चाप pos=n,g=n,c=2,n=p
बलवन्ति बलवत् pos=a,g=n,c=2,n=p
दृढानि दृढ pos=a,g=n,c=2,n=p
pos=i