Original

एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ ।प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते ॥ १३ ॥

Segmented

एवम् सर्वाणि सैन्यानि भग्नानि भरत-ऋषभ प्राद्रवन्त दिशः सर्वा निराशानि स्व-जीविते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
भग्नानि भञ्ज् pos=va,g=n,c=1,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
निराशानि निराश pos=a,g=n,c=1,n=p
स्व स्व pos=a,comp=y
जीविते जीवित pos=n,g=n,c=7,n=s