Original

त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः ।सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे ।संग्रामविमुखाः सर्वे योधास्ते हतचेतसः ॥ १२ ॥

Segmented

त्रस्ताः च रथिनः सर्वे बभूवुः तत्र सर्वशः सर्वे शान्ति-परे भूत्वा स्व-चित्तानि न लेभिरे संग्राम-विमुखाः सर्वे योधाः ते हतचेतसः

Analysis

Word Lemma Parse
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
pos=i
रथिनः रथिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
सर्वशः सर्वशस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
शान्ति शान्ति pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
स्व स्व pos=a,comp=y
चित्तानि चित्त pos=n,g=n,c=2,n=p
pos=i
लेभिरे लभ् pos=v,p=3,n=p,l=lit
संग्राम संग्राम pos=n,comp=y
विमुखाः विमुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हतचेतसः हतचेतस् pos=a,g=m,c=1,n=p