Original

यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि ।तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत् ॥ ११ ॥

Segmented

यथा वर्षति पर्जन्ये विद्युद् विभ्राजते दिवि तथा दश दिशः सर्वाः पतद् गाण्डीवम् आवृणोत्

Analysis

Word Lemma Parse
यथा यथा pos=i
वर्षति वृष् pos=va,g=m,c=7,n=s,f=part
पर्जन्ये पर्जन्य pos=n,g=m,c=7,n=s
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
विभ्राजते विभ्राज् pos=v,p=3,n=s,l=lat
दिवि दिव् pos=n,g=m,c=7,n=s
तथा तथा pos=i
दश दशन् pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
पतद् पत् pos=va,g=n,c=1,n=s,f=part
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
आवृणोत् आवृ pos=v,p=3,n=s,l=lan