Original

वैशंपायन उवाच ।अथ दुर्योधनः कर्णो दुःशासनविविंशती ।द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे ॥ १ ॥

Segmented

वैशंपायन उवाच अथ दुर्योधनः कर्णो दुःशासन-विविंशति द्रोणः च सह पुत्रेण कृपः च अतिरथः रणे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
दुःशासन दुःशासन pos=n,comp=y
विविंशति विविंशति pos=n,g=m,c=1,n=d
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s