Original

रथोपस्थाभिपतितैरास्तृता मानवैर्मही ।प्रनृत्यदिव संग्रामे चापहस्तो धनंजयः ॥ ९ ॥

Segmented

रथ-उपस्थ-अभिपतितैः आस्तृता मानवैः मही प्रनृत्यद् इव संग्रामे चाप-हस्तः धनंजयः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
उपस्थ उपस्थ pos=n,comp=y
अभिपतितैः अभिपत् pos=va,g=m,c=3,n=p,f=part
आस्तृता आस्तृ pos=va,g=f,c=1,n=s,f=part
मानवैः मानव pos=n,g=m,c=3,n=p
मही मही pos=n,g=f,c=1,n=s
प्रनृत्यद् प्रनृत् pos=v,p=3,n=s,l=lan
इव इव pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
चाप चाप pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s