Original

छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् ।गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः ॥ ८ ॥

Segmented

छन्नम् आयोधनम् सर्वम् शरीरैः गत-चेतसाम् गज-अश्व-सादिन् तत्र शित-बाण-आत्त-जीवितैः

Analysis

Word Lemma Parse
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
शरीरैः शरीर pos=n,g=n,c=3,n=p
गत गम् pos=va,comp=y,f=part
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
शित शा pos=va,comp=y,f=part
बाण बाण pos=n,comp=y
आत्त आदा pos=va,comp=y,f=part
जीवितैः जीवित pos=n,g=m,c=3,n=p