Original

शरैः संताड्यमानानां कवचानां महात्मनाम् ।ताम्रराजतलोहानां प्रादुरासीन्महास्वनः ॥ ७ ॥

Segmented

शरैः संताड्यमानानाम् कवचानाम् महात्मनाम् ताम्र-राजत-लोहानाम् प्रादुरासीत् महा-स्वनः

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
संताड्यमानानाम् संताडय् pos=va,g=n,c=6,n=p,f=part
कवचानाम् कवच pos=n,g=n,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
ताम्र ताम्र pos=n,comp=y
राजत राजत pos=n,comp=y
लोहानाम् लोह pos=n,g=n,c=6,n=p
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s