Original

उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा ।सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ ६ ॥

Segmented

उपप्लवन्त वित्रस्ता रथेभ्यो रथिनः तदा सादिनः च अश्व-पृष्ठेभ्यः भूमौ च अपि पदातयः

Analysis

Word Lemma Parse
उपप्लवन्त उपप्लु pos=v,p=3,n=p,l=lan
वित्रस्ता वित्रस् pos=va,g=m,c=1,n=p,f=part
रथेभ्यो रथ pos=n,g=m,c=5,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
तदा तदा pos=i
सादिनः सादिन् pos=n,g=m,c=1,n=p
pos=i
अश्व अश्व pos=n,comp=y
पृष्ठेभ्यः पृष्ठ pos=n,g=n,c=5,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
अपि अपि pos=i
पदातयः पदाति pos=n,g=m,c=1,n=p