Original

त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे ।मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥ ५ ॥

Segmented

त्वरमाणः शरान् अस्यन् पाण्डवः स बभौ रणे मध्यन्दिन-गतः अर्चिष्मत् शरदि इव दिवाकरः

Analysis

Word Lemma Parse
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
मध्यन्दिन मध्यंदिन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s