Original

नराश्वकायान्निर्भिद्य लोहानि कवचानि च ।पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः ॥ ४ ॥

Segmented

नर-अश्व-कायान् निर्भिद्य लोहानि कवचानि च पार्थस्य शर-जालानि विनिष्पेतुः सहस्रशः

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
कायान् काय pos=n,g=m,c=2,n=p
निर्भिद्य निर्भिद् pos=vi
लोहानि लोह pos=a,g=n,c=2,n=p
कवचानि कवच pos=n,g=n,c=2,n=p
pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
विनिष्पेतुः विनिष्पत् pos=v,p=3,n=p,l=lit
सहस्रशः सहस्रशस् pos=i