Original

स सायकमयैर्जालैः सर्वतस्तान्महारथान् ।प्राच्छादयदमेयात्मा नीहार इव पर्वतान् ॥ २ ॥

Segmented

स सायक-मयैः जालैः सर्वतस् तान् महा-रथान् प्राच्छादयद् अमेय-आत्मा नीहार इव पर्वतान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सायक सायक pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
जालैः जाल pos=n,g=n,c=3,n=p
सर्वतस् सर्वतस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
प्राच्छादयद् प्रच्छादय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नीहार नीहार pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p