Original

आददानस्य हि शरान्संधाय च विमुञ्चतः ।विकर्षतश्च गाण्डीवं न किंचिद्दृश्यतेऽन्तरम् ॥ १९ ॥

Segmented

आददानस्य हि शरान् संधाय च विमुञ्चतः विकृः च गाण्डीवम् न किंचिद् दृश्यते ऽन्तरम्

Analysis

Word Lemma Parse
आददानस्य आदा pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
शरान् शर pos=n,g=m,c=2,n=p
संधाय संधा pos=vi
pos=i
विमुञ्चतः विमुच् pos=va,g=m,c=6,n=s,f=part
विकृः विकृष् pos=va,g=m,c=6,n=s,f=part
pos=i
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽन्तरम् अन्तर pos=n,g=n,c=1,n=s