Original

प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम् ।अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम् ॥ १७ ॥

Segmented

प्रावर्तयत् नदीम् घोराम् शोणित-ओघ-तरंगिणीम् अस्थि-शैवल-सम्बाधाम् युग-अन्ते काल-निर्मिताम्

Analysis

Word Lemma Parse
प्रावर्तयत् प्रवर्तय् pos=v,p=3,n=s,l=lan
नदीम् नदी pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
तरंगिणीम् तरंगिणी pos=n,g=f,c=2,n=s
अस्थि अस्थि pos=n,comp=y
शैवल शैवल pos=n,comp=y
सम्बाधाम् सम्बाध pos=n,g=f,c=2,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
निर्मिताम् निर्मा pos=va,g=f,c=2,n=s,f=part