Original

वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान् ।अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत ॥ १६ ॥

Segmented

वित्रासयित्वा तत् सैन्यम् द्रावयित्वा महा-रथान् अर्जुनो जयताम् श्रेष्ठः पर्यवर्तत भारत

Analysis

Word Lemma Parse
वित्रासयित्वा वित्रासय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
द्रावयित्वा द्रावय् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पर्यवर्तत परिवृत् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s