Original

तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् ।सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः ॥ १५ ॥

Segmented

तस्य तद् दहतः सैन्यम् दृष्ट्वा च एव पराक्रमम् सर्वे शान्ति-परे योधा धार्तराष्ट्रस्य पश्यतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
दहतः दह् pos=va,g=m,c=6,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
एव एव pos=i
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
शान्ति शान्ति pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part