Original

दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः ।अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च ।क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः ॥ १४ ॥

Segmented

दर्शयित्वा तथा आत्मानम् रौद्रम् रुद्र-पराक्रमः अवरुद्धः चरन् पार्थो दश-वर्षाणि त्रीणि च क्रोध-अग्निम् उत्सृजद् घोरम् धार्तराष्ट्रेषु पाण्डवः

Analysis

Word Lemma Parse
दर्शयित्वा दर्शय् pos=vi
तथा तथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
रुद्र रुद्र pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
अवरुद्धः अवरुध् pos=va,g=m,c=1,n=s,f=part
चरन् चर् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
pos=i
क्रोध क्रोध pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
उत्सृजद् उत्सृज् pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=m,c=2,n=s
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s