Original

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥ १२ ॥

Segmented

विशिख-उन्मथितैः गात्रैः बाहुभिः च स कार्मुकैः स हस्त-आभरणैः च अन्यैः प्रच्छन्ना भाति मेदिनी

Analysis

Word Lemma Parse
विशिख विशिख pos=n,comp=y
उन्मथितैः उन्मथ् pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
बाहुभिः बाहु pos=n,g=m,c=3,n=p
pos=i
pos=i
कार्मुकैः कार्मुक pos=n,g=m,c=3,n=p
pos=i
हस्त हस्त pos=n,comp=y
आभरणैः आभरण pos=n,g=n,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=n,c=3,n=p
प्रच्छन्ना प्रच्छद् pos=va,g=f,c=1,n=s,f=part
भाति भा pos=v,p=3,n=s,l=lat
मेदिनी मेदिनी pos=n,g=f,c=1,n=s