Original

कुण्डलोष्णीषधारीणि जातरूपस्रजानि च ।पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ॥ ११ ॥

Segmented

कुण्डल-उष्णीष-धारिन् जातरूप-स्रजानि च पतितानि स्म दृश्यन्ते शिरांसि रण-मूर्ध्नि

Analysis

Word Lemma Parse
कुण्डल कुण्डल pos=n,comp=y
उष्णीष उष्णीष pos=n,comp=y
धारिन् धारिन् pos=a,g=n,c=1,n=p
जातरूप जातरूप pos=n,comp=y
स्रजानि स्रज pos=n,g=n,c=1,n=p
pos=i
पतितानि पत् pos=va,g=n,c=1,n=p,f=part
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
शिरांसि शिरस् pos=n,g=n,c=1,n=p
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s