Original

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् ॥ १० ॥

Segmented

श्रुत्वा गाण्डीव-निर्घोषम् विस्फूर्जितम् इव अशनि त्रस्तानि सर्व-भूतानि व्यगच्छन्त महा-आहवात्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
गाण्डीव गाण्डीव pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
विस्फूर्जितम् विस्फूर्जित pos=n,g=n,c=2,n=s
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s
त्रस्तानि त्रस् pos=va,g=n,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
व्यगच्छन्त विगम् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
आहवात् आहव pos=n,g=m,c=5,n=s