Original

वैशंपायन उवाच ।अथ संगम्य सर्वे तु कौरवाणां महारथाः ।अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत ॥ १ ॥

Segmented

वैशंपायन उवाच अथ संगम्य सर्वे तु कौरवाणाम् महा-रथाः अर्जुनम् सहिता यत्ताः प्रत्ययुध्यन्त भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
संगम्य संगम् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
तु तु pos=i
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सहिता सहित pos=a,g=m,c=1,n=p
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
प्रत्ययुध्यन्त प्रतियुध् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s