Original

एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम् ।प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः ॥ ६ ॥

Segmented

एहि कर्ण मया सार्धम् प्रतिपद्यस्व संगरम् प्रेक्षकाः कुरवः सर्वे भवन्तु सह सैनिकाः

Analysis

Word Lemma Parse
एहि pos=v,p=2,n=s,l=lot
कर्ण कर्ण pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
संगरम् संगर pos=n,g=m,c=2,n=s
प्रेक्षकाः प्रेक्षक pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
सह सह pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p