Original

धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा ।तस्य राधेय कोपस्य विजयं पश्य मे मृधे ॥ ५ ॥

Segmented

धर्म-पाश-निबद्धेन यत् मया मर्षितम् पुरा तस्य राधेय कोपस्य विजयम् पश्य मे मृधे

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
पाश पाश pos=n,comp=y
निबद्धेन निबन्ध् pos=va,g=m,c=3,n=s,f=part
यत् यत् pos=i
मया मद् pos=n,g=,c=3,n=s
मर्षितम् मर्षय् pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
कोपस्य कोप pos=n,g=m,c=6,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
मृधे मृध pos=n,g=m,c=7,n=s