Original

यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः ।दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् ॥ ४ ॥

Segmented

यत् सभायाम् स्म पाञ्चालीम् क्लिश्यमानाम् दुरात्मभिः दृष्टवान् असि तस्य अद्य फलम् आप्नुहि केवलम्

Analysis

Word Lemma Parse
यत् यत् pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
स्म स्म pos=i
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
क्लिश्यमानाम् क्लिश् pos=va,g=f,c=2,n=s,f=part
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
तस्य तद् pos=n,g=n,c=6,n=s
अद्य अद्य pos=i
फलम् फल pos=n,g=n,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot
केवलम् केवल pos=a,g=n,c=2,n=s