Original

यत्त्वया कथितं पूर्वं मामनासाद्य किंचन ।तदद्य कुरु राधेय कुरुमध्ये मया सह ॥ ३ ॥

Segmented

यत् त्वया कथितम् पूर्वम् माम् अन् आसाद्य किंचन तद् अद्य कुरु राधेय कुरु-मध्ये मया सह

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
माम् मद् pos=n,g=,c=2,n=s
अन् अन् pos=i
आसाद्य आसादय् pos=vi
किंचन कश्चन pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
राधेय राधेय pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
मध्ये मध्ये pos=i
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i