Original

स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः ।ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः ॥ २५ ॥

Segmented

स गाढ-वेदनः हित्वा रणम् प्रायाद् उदक्-मुखः ततो ऽर्जुन उपाक्रोशद् उत्तरः च महा-रथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
वेदनः वेदना pos=n,g=m,c=1,n=s
हित्वा हा pos=vi
रणम् रण pos=n,g=m,c=2,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
उदक् उदञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽर्जुन अर्जुन pos=n,g=m,c=1,n=s
उपाक्रोशद् उपक्रुश् pos=v,p=3,n=s,l=lan
उत्तरः उत्तर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s