Original

तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः ।ततः स तमसाविष्टो न स्म किंचित्प्रजज्ञिवान् ॥ २४ ॥

Segmented

तस्य भित्त्वा तनुत्राणम् कायम् अभ्यपतत् शरः ततः स तमसा आविष्टः न स्म किंचित् प्रजज्ञिवान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भित्त्वा भिद् pos=vi
तनुत्राणम् तनुत्राण pos=n,g=n,c=2,n=s
कायम् काय pos=n,g=m,c=2,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
शरः शर pos=n,g=m,c=1,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
pos=i
स्म स्म pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रजज्ञिवान् प्रजन् pos=va,g=m,c=1,n=s,f=part