Original

अथापरेण बाणेन ज्वलितेन महाभुजः ।विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् ॥ २३ ॥

Segmented

अथ अपरेण बाणेन ज्वलितेन महा-भुजः विव्याध कर्णम् कौन्तेयः तीक्ष्णेन उरसि वीर्यवान्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरेण अपर pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
ज्वलितेन ज्वल् pos=va,g=m,c=3,n=s,f=part
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
कर्णम् कर्ण pos=n,g=m,c=2,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s