Original

ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः ।तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥ २१ ॥

Segmented

ततो ऽभिपेतुः बहवो राधेयस्य पदानुगाः तान् च गाण्डीव-निर्मुक्तैः प्राहिणोद् यम-सादनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
बहवो बहु pos=a,g=m,c=1,n=p
राधेयस्य राधेय pos=n,g=m,c=6,n=s
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
गाण्डीव गाण्डीव pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s